Home » Hindu Rituals » Sankalp

संकल्प

संकल्प करते समय मन को शान्त रखना चहिये एवं भाव करनी चहिये कि इस कर्म के द्वारा इच्छित फ़ल कि प्राप्ति होगी। दाहिने हाथ में पान-सुपाड़ी-तिल-जल-चन्दन-फल-फूल-तुलसी-द्रव्य आदि लेकर बांयें हाथ से दाहिने हाथ की कलाई को पकड़ कर संकल्प करनी चाहिए। यहाँ ३ प्रकार के संकल्प वाक्य दे रहे हैं। पहला प्रकार लघु संकल्प स्वयं भी आसानी से कर सकते हैं, दूसरे प्रकार के सामान्य संकल्प के लिए थोड़ी जानकारी रखनी पड़ेगी, तीसरा विशेष संकल्प प्रकार कर्मकांडी ब्राह्मणों के लिए है जो विशेष अनुष्ठान में किये जाते हैं और चौथा महा संकल्प यज्ञादि में किये जाते हैं; जो नहीं दिया जा रहा ।
लघु संकल्प :
"ॐ विष्णुर्विष्णुर्विष्णुः अद्यैतस्य (रात मे : अस्यां रात्र्यां कहे) मासानाम् मासोतमे मासे .......... २ मासे ............ ३ पक्षे ............ ४ तिथौ ............५ वासरे ............ ६ त्रोत्पन्नः ............ ७ शर्माऽहं/(वर्माऽहं/गुप्तोऽहं/दासोऽहं ) ममात्मनः सपरिवारस्य सर्वारिष्ट निरसन पूर्वक सर्वपाप क्षयार्थं, दीर्घायु शरीरारोग्य कामनया धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं, श्रुति स्मृति पुराणतन्त्रोक्त फल प्राप्तयर्थं, सकल मनोरथ सिध्यर्थं ............... ८ करिष्ये।"
सामान्य संकल्प :
"ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद् भगवतो महापुरूषस्य,विष्णुराज्ञया प्रवर्तमानस्य अद्य (रात मे : अस्यां रात्र्यां कहे) ब्रह्मणोऽह्नि द्वितीये परार्धे श्रीश्वेत वाराहकल्पे वैवस्वत मन्वन्तरे अष्टाविंशति तमे कलियुगे कलि प्रथमचरणे भारतवर्षे भरतखण्डे जम्बूद्वीपे आर्यावर्तैक देशान्तर्गते ............ १ संवतसरे महांमागल्यप्रद मासानां मासोतमे मासे .......... २ मासे ............ ३ पक्षे ............ ४ तिथौ ............५ वासरे ............ ६ त्रोत्पन्नः ............ ७ शर्माऽहं/(वर्माऽहं/गुप्तोऽहं/दासोऽहं ) ममात्मनः सपरिवारस्य श्रुति स्मृति पुराणतन्त्रोक्त फलप्राप्तये ग्रहदोष, दैहिक, दैविक, भौतिक - त्रिविध ताप निवार्णार्थं सर्वारिष्ट निरसन पूर्वक सर्वपाप क्षयार्थं मनसेप्सित फल प्राप्ति पूर्वक, दीर्घायु शरीरारोग्य कामनया धन-धान्य-बल-पुष्टि-कीर्ति-यश लाभार्थं, सकल आधि, व्याधि, दोष परिहार्थम सकल मनोरथ सिध्यर्थं ............... ८ करिष्ये।"
१ संवत्सर का नाम
२ महीने का नाम
३ पक्ष का नाम
४ तिथि का नाम
५ दिन का नाम
६ अपने गोत्र का नाम
७ ब्राह्मण शर्माऽहं, क्षत्रिय वर्माऽहं, वैश्य गुप्तोऽहं और शूद्र दासोऽहं कहें८ पूजा का नाम
विशेष संकल्प :
ॐ विष्णुर्विष्णुर्विष्णु: । श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यैतस्य ब्रह्मणोह्नि द्वितीये परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचणे भूर्लोके भारतवर्षे जम्बूद्विपे भरतखण्डे आर्यावर्तान्तर्गतब्रह्मावर्तस्य ............ क्षेत्रे ............ मण्डलान्तरगते ............ नाम्निनगरे (ग्रामे वा) श्रीगड़्गायाः ............ (उत्तरे/दक्षिणे) दिग्भागे देवब्राह्मणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतः ......... संख्या -परिमिते प्रवर्त्तमानसंवत्सरे प्रभवादिषष्ठि -संवत्सराणां मध्ये ............ नामसंवत्सरे, ............ अयने, ............ ऋतौ, ............ मासे, ............ पक्षे, ............ तिथौ, ............ वासरे, ............ नक्षत्रे, ............ योगे, ............ करणे, ............ राशिस्थिते चन्द्रे, ............ राशिस्थितेश्रीसूर्ये, ............ देवगुरौ शेषेशु ग्रहेषु यथायथा राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ............ गोत्रोत्पन्नस्य ............ शर्मण: (वर्मण:, गुप्तस्य वा) सपरिवारस्य ममात्मन: श्रुति-स्मृति-पुराणोक्त-पुण्य-फलावाप्त्यर्थं ममऐश्वर्याभिः वृद्धयर्थं अप्राप्तलक्ष्मीप्राप्त्यर्थं प्राप्त लक्ष्म्याश्चिरकाल संरक्षणार्थं सकलमनः - इप्सितकामना संसिद्धयर्थं लोके वा सभायां राजद्वारे वा सर्वत्र यशोविजयलाभादि प्राप्त्यर्थं समस्त-भय-व्याधि-जरा-पीडा-मृत्यु परिहारद्वारा आयुरारोग्यैश्वर्याद्यभिवृद्धर्थं तथा च मम जन्मराशे: साकाशाद्ये केचिद्विरुद्ध-चतुर्थाष्टम-द्वादश-स्थानस्थिता: क्रूरग्रहा: तै: संसूचितं सूचयिष्यमाणञ्च यत्सर्वारिष्टं तद्विनाशद्वारा सर्वदा तृतीयैकादश-स्थान-स्थितवच्छुभ-फल-प्राप्त्यर्थं पुत्र-पौत्रदि- सन्ततेरविच्छिन्न वृद्धयर्थम्! आदित्यादिन्नवग्रहानूकूलता-सिद्धयर्थं इन्द्रादि -दशदिक्पाल-प्रसन्नता-सिद्धयर्थम्। आधिदैविक-आधिभौतिक-आध्यात्मिका-त्रिविधतापोपशमनार्थं धर्मार्थ-काम-मोक्ष-फलावाप्त्यर्थं यथा-ज्ञानं यथा-मिलितोपचारद्रव्यै: ............ देवस्य पूजनं/पाठं/.......मन्त्रं ....... संख्याकं जपं करिष्ये।
तदड़्गत्वेन गणपत्यादि देवानां पूजनञ्च करिष्ये।